________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक H], मूलं [१४०...],नियुक्ति: [२३६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१४०]
दीप अनुक्रम [१५३]
अथ लोकसाराख्यं पञ्चममध्ययनम् । उक्तं चतुर्धमध्ययन, साम्प्रतं पश्चममारभ्यते, अस्प चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यक्रवं प्रतिपादितं तदन्तर्गत Bाच ज्ञानं, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत
इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा, तत्राप्यध्ययनार्धाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराहहिंसगविसयारंभग एगचरुति न मुणी पढमगंमि । विरओ मुणित्ति पिइए अविरयवाई परिग्गहिओ ॥२३६॥ दतहए एसो अपरिग्गहो य निम्विन्नकामभोगो य । अव्वत्तस्सेगचरस्स पचवाया चउत्थंमि ॥ २३७॥ हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए । उम्मग्गवजणा छट्ठगंमि तह रागदोसे य ।। २३८ ॥
हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, 2 दावुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य ?
समाहारद्वन्द, प्राकृतत्वात्पुंलिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थं सावधारम्भप्रवृत्तश्च न मुनिः। तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके १, द्वितीये तु हिंसादिपापस्था-1 नकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येत
नियुक्ति: क्रम-२३५ न दृश्यते पंचम-अध्ययनं 'लोक्सार' आरब्धः,
~106~