________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [४], मूलं [१३९],नियुक्ति : [२३४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीबाचा
प्रत
राजवृत्तिः
(शी०)
सूत्राक [१३९]]
॥१९४॥
दीप अनुक्रम [१५२
भोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान भावयतो 'मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात्,18
सम्य.४ मोहनीयोपशमान्नैव स्यादित्यर्थः । यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह-'से हु' इत्यादि, 'हु' यस्मादर्थे यस्मानिवृत्तभोगाभिलापस्तस्मात्स प्रज्ञानवान-प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेतृ तद्विद्यते य
उद्देशका स्थासौ प्रज्ञानवान्, यत एवं प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो, यत एवम्भूतोऽत एवाह-आरंभोवरए' सावद्यानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः। एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह सम्म'मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृहीत यूयमिति । किमि-| त्यारम्भोपरमणं सम्यगिति चेदाह-'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशा-14 दिभिः 'घोरं' प्राणसंशयरूपं 'परिताप शारीरमानसं 'दारुणं' असह्यमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात्, किं. कृत्वेत्याह- पलिच्छिन्दि इत्यादि, 'परिच्छिन्द्य' अपनीय, किं तत्? 'स्रोतः' पापोपादानं, तच्च बाह्यं धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मक वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किं च-णिकम्मदसी'त्यादि, निष्कान्तः कर्मणो निष्का -मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्मदशी, 'इहे'ति संसारे मत्त्येषु मध्ये य एव निष्कर्मदी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता| निष्कर्मदशी वा भवेत् इत्यत आह-कम्माण इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त इति क-1 ॥१९४॥ माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्टा, तेषां च फलं-ज्ञाना
antaram
For P
OW
~103~