________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१६], नियुक्ति: [१०५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
XI
प्रत
सूत्रांक [१६]
दीप अनुक्रम [१७]
संपमारए अपेगे उद्दवए' यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षण प्राणानां मारणम्-अव्यक्तरयापादनं कस्यचित || कुर्यात, मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ ता वेदना
स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासी वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह
एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिपणाता भवंति, तं परिणाय मेहावी नेव सयं पुढविसत्थं समारंभेजा णेवण्णेहिं पुढविसत्थं समारंभावेजा णेवण्णे पुढविसत्थं समारंभंते समणुजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से
हु मुणी परिपणातकम्मेत्ति बेमि (सू०१७) इति द्वितीय उद्देशकः ॥ 'अत्र' पृथिवीकाये 'शस्त्रं द्रव्यभावभिन्नं, तत्र द्रव्यशस्वं स्वकायपरकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाकायलक्षणः, एतद्विविधमपि शखं समारभमाणस्येति 'एते' खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेन 'अपरिज्ञाता' अविदिता भवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह-एत्थे' त्यादि, 'अत्र' पृथिवीकाये द्विविधमपि शस्त्रम् 'असमारभमाणस्य अव्यापारयत इति, 'एते' प्रागुक्ताः कर्मसमारम्भाः 'परिज्ञाता' विदिता भ
१ चेतनेति. २ प्रतिपादयन्तीति.
%%%%%2595%25453
पृथ्विकायानाम् ज्ञाता ही मुनि:
[88]