________________
गम
(०१)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम [१७]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [२], मूलं [ १६ ], निर्युक्ति: [ १०५ ]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः
(शी०)
।। ३७ ।।
11-964
ucation internation
अंधमभे अप्पे अंधमच्छे अप्पेगे पायमध्ये अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पे गुप्फमच्छे अप्पेगे जंघमन्भे २ अप्पेगे जाणुमव्भे २ अप्पेगे ऊरुमभे २ अपेगे कडिमभे २ अप्पेगे णाभिमन्भे २ अप्पेगे उदरमन्भे २ अप्पेगे पासमभे २ अप्पेगे पिट्टमभे २ अप्पेगे उरमब्भे २ अप्पेगे हिययमब्भे २ अप्पेगे थणमब्भे २ अप्पेगे खंधमभे २ अप्पेगे बाहुमब्भे २ अप्येगे हत्थमन्भे २ अप्पेगे अंगुलिमब्भे २ अप्पे हम भे २ अप्पेगे गीवमब्भे २ अप्पेगे हणुमब्भे २ अप्पेगे होट्टमभे. २ अप्पे दंतमव्भे २ अप्पेगे जिब्भमन्भे २ अप्पेगे तालुमन्भे २ अप्पेगे गलम भे २ अप्पेगे गंडमभे २ अप्पेगे कण्णमभे २ अप्पे णासमवभे २ अप्पेगे अच्छिम मे २ अप्पे भमुहममे २ अप्पेगे णिडालमब्भे २ अप्पेगे सीसमन्भे २ अप्पेगे संपनारए मा अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णांता भवंति ( सू० १६ )
पृथ्विकायस्य हिंसकानाम् वेदानायाः अज्ञानं
For Parts Only
[85]
अध्ययनं १
उद्देशकः २
॥ ३७ ॥
wor