SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [९], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: दमणुएसु ॥२॥ तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्यते-सीयादी जोणीओ चउरासीती य सय- अध्ययन राङ्गवृत्तिः सहस्साई । असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥१॥ अस्संखाउमणुस्सा राईसर संखमादिभाऊणं । ति-शिक (शी०) वास्थगरनामगोत्तं सव्यसुहं होइ नायन्वं ॥२॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुंति असुभाओ। देवेसु किच्चिसादी सेसाओ हुँति उ सुभाओ॥ ३ ॥ पंचिंदियतिरिएK हयगयरयणे हवंति उ सुभाओ । सेसाओ अ सुभाओ सुभवण्णे॥२४॥ गिदियादीया ॥४॥ देविंदचक्कवट्टित्तणाई मोनुं च तित्थगरभाव । अणगारभाविताविय सेसा उ अर्णतसो पत्ता ॥ ५ ॥” एताश्चानेकरूपा योनीदिंगादिषु पर्यटनपरिज्ञातकर्माऽसुमान् 'संधेईत्ति सन्धयति-सन्धि करोत्यात्मना, द सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावईत्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तूदर्शयति-विरूपं-बीभत्सममनोज्ञं रूपं-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तास्थ्यात्तन्यपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना| ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणात्मत्येक शारीरान्मानसांश्च दु:खो-| ॥२४॥ १ शीताद्या योनयश्चतुरशीतिश्च शतसहस्राणि । अशुभाः शुभाश्च तत्र शुभा इमा जानीहि ॥ १ ॥ असंख्यायुर्मनुष्याः संख्यायुम्कामां राजेवरायाः । तीर्थकरनामगोत्रं सर्वागं भवति ज्ञातव्यम् ॥ २ ॥ तत्रापि च जातिसम्पन्नताद्याः शेषा भवन्त्यशुभाः । देवेषु किल्विषायाः शेषा भवन्ति च शुभाः ॥ ३ ॥ पश्चेन्द्रियति । |हयगजरनयोभवति शुभा। शेषाश्च शुभाः शुभवर्ग केन्द्रिमायाः ॥४॥ देवेन्द्रचक्रवर्तिखे मक्त्वा तीर्थंकरभाषाभाषितानगारतामपि च शेषास्त्वनन्तशः प्राप्ताः।।५।। २ताःप्र. शुभाशुभ भेदेन जीव-योनि स्वरूपं, संसारपरिभ्रमणं [59]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy