________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [३], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
137
दीप
मकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्र
ममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् ॥ तथा वैनयिकानां द्वात्रिंशभेदाः, ते चानेन विधिना। TIभावनीयाः-सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसु मनोवाक्कायप्रदानचतुर्विधविनयकरणात् , तद्यथा-देवानां विनय
करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग भवति, उक्त च-"विणया णाणं णाणाओ दंसणं दसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोक्वं अणाबाहं ॥१॥ अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाश्चित्सर्वगतो नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठप-| मात्री दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपा-4 तिकत्वम्?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपि नात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाहते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च-"शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः। सन्ति न शून्यं बुवतस्तदभावाचाप्रमाणं स्यात् ॥१॥ प्रतिषेप्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत्सर्वम् । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ।।२॥" एवं शेपाणामप्यत्रैव यथासम्भवं निराकरणमुलप्रेक्ष्यमिति ॥ ३॥ गतमानुषङ्गिक,
१ विनयात् शानं ज्ञानानं दर्शनात (शानदाना-पां) चरणं च । चरणात (ज्ञानदर्शनचारित्रेभ्यः) मोक्षी मोशे सौरुषमनावाचम् ॥ १॥
*CCCCCCO-OPARGAONGC
अनुक्रम
HO
SAREastatinintennational
आत्मा विषयक अज्ञानताया: निरूपणं, क्रियावादि आदि विविध वादिनाया: मते आत्म स्वरूपं
[48]