________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [५], मूलं [८८], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
लोक.वि.२ उद्देशकः५
सूत्रांक
[८८]
दीप
श्रीआचा-वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ रावृत्तिः
पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्मपिण्डश्चेति १६ । तथा दशैषणा(शी०) दोषाः, ते चामी-शङ्कित १ रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्तो ९ झित
१० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोखादिता इति ।। ॥१३२॥
तथा परसमयज्ञो ग्रीष्ममध्याहतीव्रतरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुका क्लिन्नवपुष्का साधुः केनचित् धिग्जातिदेश्येनाभिहित:-किमिति भवतां सर्वजनाचीर्ण स्नानं न सम्मतमिति !, स आह-प्रायः सर्वेषामेव यतीनां कामाइत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम्-"मानं मददपकर, कामा प्रथम स्मृतम् । तस्मात्कार्म परित्यज्य, नैव स्त्रान्ति दमे रताः॥१॥" इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा 'भावन्ने भावा-चिचाभिप्रायो दातुःश्रोतु तं जानातीति भावज्ञः, किंच-परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपक-1 |रणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः।
खेदज्ञो क्षणशः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह-कालाणुहाई' यद्यस्मिन्
काले कर्त्तव्यं तत्तमिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी-कालानतिपातकर्त्तव्योद्यतो, ननु चास्यास 'से भिक्खू || कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिव केवलाऽभिहिता, कर्त्तव्यकालं
जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्य विधत्त इति । किं च-'अपडिपणे नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः,
अनक्रम
[275]