________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७७], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
B
सूत्रांक
[७७]
%E
दीप
उसन्न इति शेषः, तथा असकृनीचैर्गोत्रे सर्वलोकावगीते, पौनापुन्येनोपन्न इति, तथाहि-नीचैर्गोत्रोदवादनम्तमपि कालं तिर्यवास्ते, तव च पर्यटन द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्सछातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीनिर्लेप्याशीतिसका तेजोवायुपूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्धलयति पल्योपमासंख्येयभागेन, अतस्लेजोवायुष्वाद्य एव भजका, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽप्युद्वत्तस्यापरैकेन्द्रियगतस्थायमेव भङ्गा, बसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिलेपिते तूच्चैगोत्रे द्वितीयचतुर्थों भङ्गी, तयथा-नीचैर्गोत्रस्य। बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्माता तुभयरू-4 पस्येति चतुर्थः, शेषास्तु चत्वारो न सम्त्येव, तिर्यशूच्चैर्गोत्रस्योदयाभावादिति भावः तदेवमुच्चर्गोत्रोद्वलनेन कलंकली-II भावमापन्नोऽनन्त कालमेकेन्द्रियेष्वास्ते, अनुदलिते वा तिर्यश्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासरूये
स्यान्यत्रापि आदाबय प्र. २ अनिलंपिते तूबौने द्वितीयो भङ्गकः, कस्यचित् प्रथमसमय एवापरल्यान्तमुहूतांदोमुवे[त्रसम्बन्धसद्भावे चतुर्वभाका, सधया-नीचैर्योत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता नूभयरूपस्य वेति द्वितीयः, तथोचैर्गोत्रस्य बन्धो नीचस्योदयः सतर्मता तूभयरूपस्येति चतुः, शेषास्तु चत्वारो न सन्त्येव, तिर्यक्षुबैर्गोत्रस्योदयाभावादिति भावः । तदेवमुञ्चैर्गोत्रोदलनेन कलंकलीभावसापनोऽसंख्येयमपि कालं सूक्ष्मत्रसेप्यास्ते, ततोऽप्युदत्त उगोत्रोदयाभाये सति द्वितीयचतुर्षभनकस्थोऽनन्तमपि काले तिर्यवास्ते इति, सच अनन्ता उत्सपिण्यवसर्पिणीः, आपलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावानिति प्र. ३ नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयः उच्चनीच! सती ३ उचै गोत्रस्य बन्ध उगोत्रस्योदय उमनीचे गोत्रे सती ५ उच्चगाँत्रस्योदय [उचनीचेगोने सती ६ उगोत्रस्योदय उगोत्रं सत् ७ इत्येवंरूपाः शेषास्तृतीयपत्रमषष्ठसप्तमभनरूपाचत्वारः, प्र.
3
अनक्रम
%AXARA
[244]