________________
आगम
(०१)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम [ ६३ ]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६२], निर्युक्तिः [१८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत्' तिष्ठेदिति, उक्तं च- "पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमित्र मृत्युर्जमं हरति ॥ | पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ॥ २ ॥” अमुमेवार्थं निर्युचिकारो गाथाद्वयेनाह -
संसारं छेतुमणो कम्मं उम्मूलए तदट्ठाए । उम्मूलिज्ज कसाया तम्हा उ चहल सयणाई ॥ १८५ ॥ माया मेति पिया मे भगिणी भाया य पुत्तद्वारा मे । अत्थंमि चेव गिद्धा जम्मणमरणाणि पार्श्वति ॥ १८६॥ 'संसारं' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कम्र्मोन्मूलयेत्, तदुन्मूलनार्थं च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रा - | दिसंयोगाभिलाषिणोऽर्थे - रत्नकुप्यादिके गृद्धाः -अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राशुवन्तीति गाथाद्वयार्थः ॥ तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतखरो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिं व चशब्दात्पक्षं मासं च निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा - "कइया वञ्च सत्यो? किं भण्डं कत्थ कित्तिया भूमी को कयविकयकालो निव्विसइ किं कहिं केण ? || १|| "
१ कदा जति सार्थः किं भाडं कुत्र किती भूमिः कः क्रियकाल निर्विषयति ( निर्विशति) क क केन ? ॥१॥
Education Internation
For Parts Use One
[212]
www.nary.org