________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [६१], नियुक्ति: [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारामवृत्तिः (शी.) ॥८ ॥
शस्त्र.परिर उद्दश उद्देशक
सूत्रांक
[६१]
दीप
SARAN
व्वयं णिसामेत्ता । तं सब्वणयविसुद्धं जं चरणगुणहिओ साहू ॥१॥ चरणं च गुणश्च चरणगुणौ तयोः स्थितश्च- रणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानास्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्केपात् ज्ञानचरणयोरेव स्थातव्यमिति निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात् , अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च। ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात् , चक्षुर्ज्ञानसमन्वितपनुपुरुषअर्धदग्धनगरमध्यावस्थितयधावस्थितदर्शिज्ञानवत् , तस्मादुभयं प्रधान, नगरदाहनिर्गमे पड्नबन्धसंयोगक्रियाज्ञानवत् ॥ एवमिदमाचारागसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा बदाऽधीतं भवति सूत्रतः शिक्ष
केणार्थतश्चावधृतं भवति श्रद्धामसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महावतारोपणमुपस्थापनं परीक्ष्य दानिशीथायभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् । कः पुनरुपस्थापने विधि
रिति !, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्ध प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्साउँकैकं महानतमादित आरभ्य विरुधारयेत् यावशिशिभुक्तिविरतिरविकला त्रिरुच्चारिता, पश्चादिदं त्रिरुचरितव्यम्-इवेश्याई पंच महब्बयाइं राइभोयणवेरमणछडाई अत्तहियड्याए उपसंपज्जित्ता णं विहरामि' पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्ग
इत्येतानि पान महानतानि रात्रिभोजनविरमणपठानि आत्मदिताायोपसंपद्य विरहागि.
अनक्रम
॥
८.
[171]