________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [१.] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
समाका
[-]
श्रीआचा
| निर्युक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-"उद्देसे णिदेसे य णिग्गमे खेत्तकालपुरिसे य । कारणपच्चयलराजवृत्तिः क्खण णए समोयारणाऽणुमए ॥ १॥ किं कतिविहं कस्स कहिं केसु कहं केचिरं हवइ कालं । कइ संतरमविरहियं भवा-12 (शी०) गरिस फासणणिरुत्ती ॥२॥" सूत्रस्पर्शिकनियुक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति 8
दिउद्देशकः१ भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति
-परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथा18 योग किश्चिद् विभणिपुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां3 है नियुक्तिकारो गाथामाह| वंदित्तु सब्वसिद्धे जिणे अ अणुओगदायए सब्वे । आयारस्स भगवओ निजुत्तिं कित्तइस्सामि ॥१॥
तत्र पन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच सम्बन्धवचनमपि, आचार-1 हास्येत्यभिधेयवचनं, नियुक्किं करिष्ये इति प्रयोजनकथन मिति तात्पर्यार्थः, अवयवार्थस्तु 'वन्दित्वे'ति 'वदि अभि-
वादनस्तुत्यो'रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोक्ष मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं धमातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वन
१ उद्देशो निर्देषध निर्गमा क्षेत्र कालः पुरुषध । कारण प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् ॥ १॥ कतिविध कसा क केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं भवाकर्षाः सर्शना निरुक्तिः ॥ २॥
दीप अनुक्रम
॥३
॥
awraturasurary.com
सूत्रस्य उपोद्घात:, नियुक्ति गाथाएँ- वंदन एवं प्रतिज्ञा गाथा
[17]