SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१४...], नियुक्ति : [१६७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१४] श्रीआचारावृत्तिः (शी०) 1७४ दीप अनुक्रम [५५] आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छब्दो नाभाववचना, किं त्वसद्रूपं वायोरिति चक्षुर्गाद्यं तद्रूपं न शशस्त्र परि१ भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः सर्शवानेवेति, प्रयोगार्थश्च उद्देशक | गाथया प्रदर्शितः, प्रयोगश्चार्य-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमश्चात्, गवाश्वादिवत्, तियेगेव गमननियमाभावात् अनियमितविशेषणोपादानाच परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात् , जीवपुद्गलयोः 'अनुश्रेणिगति' (तस्वा० अ०२ सू०२७) रिति वचनात्, एवमेष वायुः-घनशुद्धवातादिभेदोऽशखोपहतश्चेतनावानवगन्तव्य इति ॥ परिमाणद्वारमाहजे वायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिजा ॥ १६८ ॥ (दार) ये वादरपर्याप्तका धायबस्ते संवर्तितलोकप्रतरासङ्खधेयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्गधेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादरापकायपर्याप्तकेभ्यो बादरवायुपयोप्तका असलचेयगुणाः बादरापकायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्खयेयगुणाः सूक्ष्मापूकायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मापकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः॥ उपभोगद्वारमाहवियणघमणाभिधारण उस्सिचणफुसणआणुपाण अ। बायरवाक्काए उवभोगगुणा मणुस्साणं ॥१९॥ व्यजनभखाध्माताभिधारणोसिञ्चनफूत्कारप्राणापानादिभिर्वादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविध, द्रव्यशस्त्राभिधित्सयाऽऽह ॥॥७४॥ [159]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy