________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [५०], नियुक्ति: [१६३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
श्रीआचारावृत्तिः (शी०) ॥७१॥
अध्ययन उद्देशका ६
[५०]
दीप अनुक्रम [५१]
विशिष्टम् ?-'असातम्' असवेद्यकशिविषाकजमित्यर्थः, तथा 'अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं न परि- निर्वाणमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय मिति महच तद्भयं च महाभयं, नातः परमन्यद् भयमस्तीति महाभयं, तथाहि-सर्वेऽपि शारीरान्मानसाच दुःखादुद्विजन्ते प्राणिन इति, इति शन्दएवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति । एतच्च ब्रवीमीत्याह-'तसंती' त्यादि, एवं विधेन च असातादिविशेपणविशिष्टेन दुःखेनाभिभूतात्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति-प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काका-न काचिदिगनुदिग्वा यस्यां न सन्ति प्रसाः त्रस्यन्ति वा यस्यां स्थिताः कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनु|दिग्भ्यश्च बिभ्यदात्मसंरक्षाणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुने वस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्वासपरिगतमनसः सर्वदाऽवगन्तव्याः॥ एवं सर्वत्र दिश्वनुदिक्षु च वसाः सन्तीति गृहीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्वस्यन्ति । यस्मा|त्तदारम्भवनिस्ते व्यापाद्यन्ते, किं पुनः कारणं, ते तानारम्भन्त इत्यत आह
तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया (सू०५१) 'तत्र तत्र' तेषु तेषु कारणेपूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्य-|
KANGA
॥७१॥
[153]