________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४८], नियुक्ति : [१६३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अध्ययन
प्रत सूत्रांक [४८]
उद्दशकाय
दीप अनुक्रम
श्रीआचा-1 उपपातजाः, अथवा उपपाते भवा औपपातिका:-देवा नारकाच, एवमष्टविधं जन्म यथासम्भव संसारिणो नातिवर्तन्ते, राङ्गवृत्तिः
एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं "सम्मूर्छनगर्भोपपाता जन्म" (तत्त्वार्थ०अ०२ सू० ३२) रसस्वेदजोद्भिजाना (शी०) सम्मूर्चनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामीपपातिकान्तःपातित्वात
इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निप॥७०॥
तन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैविरहितः संसारः सम्भवतीति, एतदेव दर्शयति-'एस संसारोत्ति पवुञ्चति' एषः-अण्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यखसानामुसत्तिप्रकारोऽस्तीत्युक्तं भवति ॥ कस्य पुनरत्राष्टविधभूतग्रामे उत्सत्तिर्भवतीत्याह___ मंदस्सावियाणओ (सू०४९)
मन्दो द्विधा द्रव्यभावभेदात, तत्र द्रव्यमन्दोऽतिस्थलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धियोलः कुशास्त्रवासितबुद्धिवा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, मन्दस्खेति बालस्याविशिष्टबुद्धेः अत एव अविजानतो-हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोकः संसारो भवतीति ॥ यद्येवं ततः किमित्याह
निज्झाइत्ता पडिलेहिता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि
[४९]
॥७
॥
[151]