________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [४५], नियुक्ति: [१५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[४५]
दीप
अनुक्रम [४६]
समणुजाणइ, तं से अहियाए तं से अवोहीए, से तं संबुज्झमाणे आयाणीयं समुट्टाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्डिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अपणे अणेगरूवे पाणे
विहिंसंति (सू०४५) प्राग्वत् ज्ञेयं, नवरं बनस्पत्यालापो विधेय इति ॥ साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह__ से बेमि इमपि जाइधम्मयं एयपि जाइधम्मयं इमंपि वुड्डिधम्मयं एयपि वुविधम्मयं
इमंपि चित्तमंतयं एयंपि चित्तमंतयं इमंपि छिपणं मिलाइ एयंपि छिपणं मिलाइ इमंपि आहारगं एयपि आहारगं इमंपि अणिच्चयं एयपि अणिच्चयं इमंपि असासयं एयपि असासयं इमपि चओवचइयं एयंपि चओवचइयं इमंपि विपरिणामधम्मयं एयपि विपरिणामधम्मयं (सू०४६)
[140]