________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३३], नियुक्ति : [१२५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३३]
दीप अनुक्रम [३४]
श्रीआचा- घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलचिया विराजन्त इति वीराः-तीर्थकरास्सैवीरैरर्थतो दृष्टमेतद्गण- अध्ययनं १ राजवृत्तिःधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्र संयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धमिति, अत्रोच्यते, 'अभि(शी०) भूये'ति अभिभवो नामादिश्चतुर्दा, द्रव्याभिभवो-रिपुसेनादिपराजयः आदित्यतेजसा वा चन्द्रग्रहनक्षत्रादितेजोऽभि- उद्देशकः ४
भवः, भावाभिभवस्तु परीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिईलनं, परीषहोपसर्गादिसेनाविजयाद्विमलं चरणं, चरणशुद्धेोनावरणादिकर्मक्षयः, तरक्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते, इदमुक्तं भवतिपरीपहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति । यथाभूतैस्तैरिदमुपलब्धं तहर्शयति-संजएहि' सम्यग् यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा 'सदा सर्वकालं चरणप्रतिपत्ती मूलोत्तरगुण-18/ भेदायां निरतिचारत्वाचलवन्तस्तैः, तथा 'सदा सर्वकालं न विद्यते प्रमादो-मद्यविषयकपायविकथानिद्राख्यो येषांक
तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो दृष्टम् उपलब्धमिति । अत्र च| हायलग्रहणादीयोसमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतताधानपुरुषप्रतिपादितमग्नि-18 ||शस्खमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ॥ एवं प्रत्यक्षीकृतानेकदोपजालमप्यग्निशस्त्रमुपभोगलोभानमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह
जे पमत्ते गुणट्टीए से हु दंडेत्ति पवुच्चइ (सू० ३४) KI यो हि प्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो 'गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स
॥५३
[117]