SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११० वृषभविभुमपीह स्वर्णवर्णान्यदेहम् । स्थितमभिनतलोकं पाटके बल्लियाले, भविककालबोधे लोकबंधुं जिनेशम् ॥ २७ ॥ सद्भक्त्या प्रणमामि शीतलमहं पाडेऽब्जिमेताभिधे, तोर्थेशं च कसुंबियागमभितो वंदे सदा शीतलम् । गोडीपार्श्वमथो नमामि किल संशाख्यशाडे स्थितौ, मन्मोहाभिधपार्थनाथ-विमलो नैर्मल्यदानक्षमौ ॥ २४॥ भक्त्याहं वासुपूज्यं जितमदनमथो वासुपूज्याख्यवीथ्यां, खजूरीपाटके चामरगणमहितं मोहनं पाचनाथम् । भाभापाडे नमामि त्रिजगदधिपति पूज्यभामाख्यपार्थ, शांतं श्रीशांतिनाथं शमसुखसहित लोंबडीपाटके च ॥२९॥ प्रासादे निजरेशालयनिभकलकांतौ कनाशाहाडे, नानाचित्रैर्विचित्रहनजनहृदये कल्पसौंदर्यकल्पे । तीर्थेशं शांतिनाथं स्फटिकमणिमयं दिव्यकांत्या सनाथं, वंदे श्रीशीतलाख्यं वहमहमिकयाहं जिनं देवसेव्यम् ॥३०॥ तत्रैवाहमय प्रणौमि जिन श्रीशांतिनाथामिधं, प्रौढे जैननिकेतने स्थितमरं देवेशसंपूजितम् । पार्च तस्य नमामि नाभितनयं संसारसंतारकं, श्रीवीरं च नमामि भक्तिभरतः कर्मानिधाराधरम् ॥ ३१॥ नाना श्रीशांतिनाथं समुदमहमयो बामणाल्ये हि वाडे, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034999
Book TitlePatan Chaitya Paripati
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherHansvijayji Jain Free Library
Publication Year1926
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy