SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०७ कोकापार्श्वाभिधानं सकलसुरगणैः सेव्यमानक्रमाब्जम् । प्रौढं तोर्थाधिराजं भवजलतरणे यानपात्रं गुणाढ्यं, भक्त्या वंदेऽभिनंद जिनपतिमखिलप्राणिसोख्यैकलक्षम् ||६|| नमामि कोटापुरवासिधर्मशालास्थितं रथंभनपार्श्वनाथम् । श्यामच्छविं मेघमिवात्र भव्य कलापिनां मानसमोददं च ॥७॥ वंदे पंचासरं वै सुमतिजिनपतिं ज्ञातपुत्रं च गोडीपार्श्व चिंतामणि चाजितजिनपतिमत्राहमौचित्ययुक्तः । नौमि श्रीधर्मनाथं वरतरनवलक्षाभिधानं च पार्श्व, चातुर्मुख्या स्थितं चामरनर निकरैः सेव्यमानं जिनेंद्रम् ||८|| श्रीहीर रेजयदेवसूरे, श्रीसेनसुरे: शीलगुणसूरेः । नमामि बिंबानि गतानि तत्र, ससारवारांनि धनौनिभानि ॥९॥ अष्टापदाख्येऽथ जिनालयेऽहं, सुपार्श्वनाथं प्रणमामि भक्त्या । चंद्रप्रभं चंद्रनिभं जनानां मनोगतानंदसुवार्धिवृद्धौ ॥ १० ॥ खडाकोटपाडे विमलमतितोऽहं जिनपति, स्तुवे शांति शांतिप्रद मवनिगानां तनुभृताम् । तथैवं वंदेऽहं प्रथमजिननाथं तमभितो, द्विपंचाशज्जैनाळयकलितजैनायतनगम् ॥ ११॥ नारंगाभिधपार्श्वनाथमव नौ नौमि प्रमोदप्रदं, झव्हेरीत्यभिधानवाडगमहं श्रीवासुपूज्यं तथा । नाभेयं च नमामि सर्वजनतासंसारतापापहं, शांति शांतिकरं तथैव जिनपं, श्रीवाडिपार्श्वाभिधम् ॥ १२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034999
Book TitlePatan Chaitya Paripati
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherHansvijayji Jain Free Library
Publication Year1926
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy