________________
-XVI.122]
नायाधम्मक हाओ
जहाविभव इड्डिसकारसमुदएणं अप्पेगइया हयगया जाव अप्पेगइया पायचारविहारेण जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाब कण्डं वासुदेवं जएणं विजएणं वद्धावेंति । तए णं से कण्हे वासुदेवे कोटुंबियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! 'अभिसेकं हत्थिरयणं पडिक पेह हयगय जाव पञ्चप्पिणंति । तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवइं नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाव अणंगसेणापामोक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिवुडे सब्बिड्डीए जाव वेणं बारवईं नयरिं मज्झमज्झेणं निग्गच्छइ २ सुरट्ठाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचालजणवयरस मज्झंमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । तए णं से दुवए राया दोश्चं पि दूयं सहावेइ २ एवं वयासी - गच्छहं णं तुमं देवाणुपिया ! हत्थिणारं नयरं । तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिट्ठिल्लं भीमसेणं अज्जुणं नडलं सहदेवं दुज्जोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयद्दहं सजाणं कीवं आसत्थामं करयल जाव कट्टु तहेब जाव समोसरह । तए णं से दूए एवं जहा वासुदेवे नवरं भेरी नत्थि जाब जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । एएणेव कमेणं तच्चं दूयं चंप नयरिं । तत्थ णं तुमं कण्हं अंगरायं सैल्लं नंदिरायं करयल तदेव नाव समोसरह । चत्थं दूयं सुत्तिमत्रं नयरिं । तत्थ णं तुमं सिसुपालं दमघोससुर्य पंचभाइसयसंपरिवुडं करयल तहेव नाव समोसरह । पंचमगं दूयं हत्यिसीसं नयरिं । तत्थ णं तुमं दमदंतं रायं करयल जाव समोसरह । छट्ठ दूयं महुरं नयरिं । तत्थ णं तुमं धरं रायं करयल जाब समोसरह । सत्तमं दूयं रायगिहं नयरं । तत्थ णं तुमं सहदेवं जरासंघसुर्यं करयल जाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं । तत्थ णं तुमं रुप्पि मेसगसुयं करयल तद्देव जाव समोसरह । नवमं दूयं विरीटं नयरिं । तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेसेसु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
29
www.umaragyanbhandar.com