________________
.0
नायाधम्मकहाओ
[XVI.116
इट्ठा ५ जाव किमंग पुण पासणयाए । तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं। तं जइ णं देवाणुप्पिया ! सागरए दारए मम घरजामाउएं भवइ तो णं अहं सागरदारगस्स सूमालियं दलयामि । तए णं से जिणदत्ते २ सागरदत्तेणं २ एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सहावेइ २ एवं वयासीएवं खलु पुत्ता ! सागरदत्ते २ ममं एवं क्यासी-एवं खलु देवाणुप्पिया! सूमालिया दारिया इट्ठा तं चेव । तं जइ णं सागरदारए मम घरजामाऊए भवइ ताव दलयामि । तए णं से सागरए दारए जिणदत्तेणं २ एवं वुत्ते समाणे तुसिणीए । तए णं जिणदत्ते २ अन्नया कयाइ सोहणंसि तिहिकरणे विपुलं असणं ४ उवक्खडावेइ २ मित्तनाइ आमंतेइ जाव सकारेत्ता सम्माणेत्ता सागरं दारगं व्हायं जाव सव्वालंकारविभूसियं करेइ २ पुरिससहस्सवाहिणीयं सीयं दुरूहावेइ २ मित्तनाइ जाव संपरिवुडे सव्विड्डीए सयाओ गिहाओ निग्गच्छइ २ चंपं नयरिं मझमझेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ २ सीयाओ पञ्चोकहइ २ सागरं दारगं सागरदत्तस्स २ उवणेइ । तए णं से सागरदत्ते २ विपुलं असणं ४ उवक्खडावेइ २ जाव सम्माणेसा सागरं दारगं सूमालियाए दारियाए सद्धिं पट्टयंसि दुरूहावेइ २ सेवापीएहिं कलसेहिं मजावेइ २ अग्गिहोमं करावेइ २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हावेइ ।।
(116) तए णं सागरए सूमालियाए दारियाए इमं एयारूवं पापिफासं 'संवेदेइ से जहानामए असिपत्ते इ वा जाव मुम्मुरे इ वा एत्तो अणि?तराए चेव पाणिफासं संवेदेइ । तए णं से सागरए अकामए अवसवसे मुहुत्तमेत्तं संचिट्ठइ । तएणं सागरदत्ते २ सागरस्स अम्मापियरो मित्तनाइ विपुलं असणं ४ पुष्फवत्थ नाव सम्माणेत्ता पडिविसज्जेइ । तए णं सागरए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छइ २ सूमालियाए दारियाए सद्धिं तलिमंसि निवज्जइतएणं से सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पाडिसंवेदेइ से जहानामए असिपते इ वा काम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com