________________
18
नायाधम्मकहाओ
[XVI.114माणी २ दंडीखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निज्जमाणमग्गा गिहंगिहेणं देहबलियाए वित्तिं कप्पेमाणा विहरइ । तए णं तीसे नागसिरीए माहणीए तब्भवसि चेव सोलस रोयायंका पाउन्भूया तंजहा- सासे कासे जोणिसूले जाव कोढे।तएणं सा नागसिरी माहणी सोलसहिं रोगायंकेहिं अभिभूया समाणी अट्टदुहवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उकोसं बावीससागरोवमट्टिइएसु नेरइएसु नेरइयत्ताए उववन्ना । सा णं तओ अणंतरं उत्पट्टित्ता मच्छेसु उववना । तत्थ णं सत्थवज्झा दाहवकंतीए कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उकोससागरोवमट्टिईएसु नरएसु नेरइएसु उववन्ना ।सा णं तओणंतरं उव्वट्टित्ता दोच्चपि मच्छेसु उववज्जइ। तत्थ वि य णं सत्थवज्झा दाहवकंतीए दोचंपि अहे सत्तमाए पुढवीए उकोससागरोवमट्ठिइएसु नेरइएसु उववजइ। सा णं तओहिंतो जाव उवट्टित्ता तश्चपि मच्छेसु उववन्ना । तत्थ वि य णं सत्थवज्झा जाव कालमासे कालं किच्चा दोच्चंपि छट्ठीए पुढवीए उक्कोसेणं । तओणंतरं उव्वाट्टत्ता उरएसु एवं जहा गोसाले तहा नेयम्वं जाव रयणप्पभाओ पुढवीओ उठवट्टित्ता सन्नीसैं उववना । तओ उव्वट्टित्ता जाइं इमाइं खहयरविहाणांइ जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताए तेसु अणेगसयसहस्सखुत्तो।
(114) सा णं तओणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भहाए भारियाए कुच्छिसि दारियत्ताए पञ्चायांया । तए णं सा भद्दा सत्थवाही नवण्हं मासाणं दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं । तीसे णं दारियाए निव्वत्तबारसाहियाए अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फन्नं नामधेज़ करेंति - जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेनं सुकुमालिया २ । तए णं तीसे दारियाए अम्मापियरो नामधेनं करेंति सूमौलियत्ति । तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया तंजहा - खीरधाईए जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिवाघायंसि जाव परिवड्छ । तए
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com