SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ स्तोत्रस अ ] जो पढड़ जो अ निसुणइ, ताणं करणो य माणतुंगस्स । पासो पात्रं पसमेउ, सयलभुवणच्चिच्चलणो ॥ २१ ॥ उवसग्गंते कमठा-सुरम्मि झाणाओ जोन संचलिओ । सुर-नर- किन्नर जुवईहिं, संधुओ जयउ पासजिणो ॥ २२ ॥ एअस्स मज्झयारे, अट्ठारसअक्खरेहिं जो मंतो । जो जाणइ सो झाय, परमपयत्थं फुडं पासं ॥ २३ ॥ पासह समरण जो कुणइ, संतुरहियएण । अट्ठत्तरसय वाहिभय, नासह तस्स दूरेण ૬૫ Shree Sudharmaswami Gyanbhandar-Umara, Surat 11 28 11 श्रीबृहच्छान्तिस्मरणम् । भो भो भव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रिभुवनगुरोरार्हता भक्तिभाजः । तेषां शान्तिर्भवतु भवतामहदादिप्रभावा- दारोग्य - श्री - धृति-मतिकरी क्लेश विध्वंसहेतुः ॥ १ ॥ मो मो भव्यलोकाः । इह हि भरतैरावत विदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः, सुघोषा घण्टा चालनानन्तरं सकलसुरासुरेन्द्रैः सह समागत्य, सविनयमईद्भट्टारकं गृहीत्वा, गत्वा कनकाद्रिशृङ्गे, विहितजन्माभिषेकः शान्तिमुद्घोषयति, यथा, ततोऽहं कृतानुकारमिति कृत्वा 'महाजनो येन गतः स पन्थाः' इति भव्यजनैः सह समेत्य, स्नात्रपीठे स्नात्रं विधाप, शान्तिमुद्धोपयामि, तत्पूजा - यात्रा - स्नात्रादिमहोत्सवानन्तरमिति कृत्वा कर्ण दवा निशम्यतां निशम्यतां स्वाहा । ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्योन्यः www.umaragyanbhandar.com
SR No.034970
Book TitleMunisuvrat Swami Charitra Sachitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1942
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy