SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ૫૬ * [सिविहाय मस श्री पार्श्वनाथस्य मन्त्राधिराजस्तोत्रम् श्रीपार्श्वः पातु वो नित्य, जिनः परमशङ्करः । नाथः परमशक्तिश्च, शरण्यः सर्वकामदः ॥१॥ सर्वविघ्नहरः स्वामी, सर्वसिद्धिप्रदायकः। सर्वसत्वहितो योगी, श्रीकरः परमार्थदः ॥२॥ देवदेवः स्वयंसिद्ध-श्चिदानन्दमयः शिवः । परमात्मा परब्रह्म, परमः परमेश्वरः ॥३॥ जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः । सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः शुभार्णवः ॥४॥ सर्वज्ञः सर्वदेवेशः, सर्वदः सर्वगोत्तमः । सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः ॥५॥ तत्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः । परमेन्दुः परप्राणः, परमामृतसिद्धिदः अजः सनातनः शम्भु-रीश्वरश्च सदाशिवः ।। विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ॥७॥ साकारश्च निराकारः, सकलो निष्कलोऽव्ययः । निर्ममो निर्विकारश्च, निर्विकल्पो निरामयः ॥८॥ अमरश्चाजरोऽनन्त, एकोऽनन्तः शिवात्मकः । अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरञ्जनः ॥९॥ ॐकाराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः । ब्रह्मद्वयप्रकाशात्मा, निर्भयः परमावरः ॥१०॥ दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः । मायोऽनायः परेवाना, परमेष्ठी परः पुमान् ॥११॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034970
Book TitleMunisuvrat Swami Charitra Sachitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1942
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy