SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [સિદ્ધિદાયક મંત્રસંગ્રહ ऋषभो मस्तकं रक्षेदजिताऽपि विलोचने । सम्भवः वर्णयुगलेऽभिनन्दनस्तु नासिके ॥१२॥ ओष्ठो श्रीमती रक्षेद्, दन्तान् पद्मप्रभो विभुः । जिह्वां सुपार्श्वदेवोऽयं, तालु चन्द्रप्रभाभिधः ॥१३ ।। कण्ठं श्रीसुविधी रक्षेद्, हृदयं जिनशीतलः । श्रेयांसो बाहुयुगलं, वासुपूज्य: करद्वयम् ॥१४॥ अङ्गुलीविमलो रक्षेदनन्तोऽसौ नखानपि । श्रीधर्मोऽप्युदरास्थीनि, श्रीशान्ति भिमण्डलम् ॥१५॥ श्रीकुन्थुर्गुह्यकं रक्षेदरो लोमकटीतटम् । मल्लिरुरुपृष्ठमंशं, पिण्डिकां मुनिसुव्रतः ॥१६॥ पादाङ्गुलीनमी रक्षेच्छीनेमिश्चरणद्वयम् । श्रीपाश्र्वनाथः सर्वाङ्ग, वर्धमानश्चिदात्मकम् ॥१७॥ पृथिवीजलतेजस्कवाय्वाकाशमयं जगत् । रक्षेदशेषपापेभ्यो, वीतरागो निरञ्जनः ॥१८॥ राजद्वारे श्मशाने च, सङ्ग्रामे शत्रुसङ्कटे । ज्याघ्र-चौराग्नि-सादि-भूत-प्रेतभयाश्रिते ॥ १९ ॥ अकाले मरणे प्राप्ते, दारिद्यापसमाश्रिते । अपुत्रत्वे महादुःखे, मूर्खत्वे रोगपीडिते ॥२०॥ डाकिनी-शाकिनीग्रस्ते, महाग्रहगणादिते । नयुत्तारेऽध्ववैषम्ये, व्यसने चाऽऽपदि स्मरेत् ॥२१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy