SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ - .... ७४ [ સિદ્ધિદાયક મંત્રસંગ્રહ सलिला-नल-विष-विषधर-दुष्टग्रह-राज-रोग-रणभयंतः। राक्षस-रिपुगण-मारी-चौरेति-श्वापदादिभ्यः ।। १२॥ अथ स्वरक्ष सुशिव, कुरु कुरु शांतिं च कुरु कुरु सदेति । तुष्टि कुरु कुरु पुष्टि, कुरु कुरु स्वस्ति च कुरु कुरु त्वं ॥१३॥ भगवति गुणवति शिवशांति,तुष्टि पुष्टि स्वस्तीह कुरु कुरु जनानां। ॐमिति नमो नमो हाँ ही हूँ दुः या क्षः ही फुद फुट् स्वाहा।।१४॥ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जयादेवी।। कुरुते शांति नमतां, नमो नमः शांतये तस्मै ॥ १५ ॥ इति पूर्वसूरिदर्शित-मंत्रपदचिदर्भितः स्तवः शांतेः।' सलिलादि-भयविनाशी, शांत्यादिकरश्च भक्तिमतां॥१६॥ यश्चैनं पठति सदा, शृणोति मावयति वा यथायोगं । स हि शांतिपदं यायात्, सरिः श्रीमानदेवश्च ॥ १७॥ उपसर्गाः क्षयं यांति, छियंते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥१८॥ सर्वमंगलमांगल्यं, सर्वकल्याणकारणं ! प्रधानं सर्वधर्माणां. जैनं जयांत शासनम् ॥१९ ।। श्री तिजयपहुत्तस्मरणम् तिजयपहुत्तपयासय-अट्टमहापाडिहेरजुत्ताणं । समयक्खित्तठिआणं, सरेमि चकं जिणंदाणं ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy