________________
(8)
पुस्तिकाऽऽदर्श तुल्या झेया यथाऽदर्श मुख विलोक्य दोषान् . दुरिकरणे गुणान् प्रादुष्करणेऽऽदर्शी कारणरुप: स्यात् तथा इयं पुस्तिकापि कारणरुपा झेया। नहिकस्यापि संप्रदायस्यऽऽप्रम स्थितस्य व्यक्ते: निदाकरणेऽयं प्रयासो वा कृत: किन्तु वर्तमान्काले मुनीनामाचारो षकुश कुशील एव वर्तते सरागचारित्रत्वात् तेन यथाशक्ति धमें यतनीय कस्यापिदोषो न निरीक्षणीय गुण ग्रहण पर महान् लाभोऽस्ति । यत: "प्रत्यहं प्रत्यवेक्षेत, नरश्चरितश्वात्मन: किं नु भे पशुभि: तुल्यं, किनु सत् पुरुषरपि ॥१॥" अस्थाकृते: प्रेसकोपी पं. शाह नानचंद्र परमानन्देन तथा श्री अरुणोदय मुद्रणालये मुद्रणकृते तथा सद् द्रव्य सहाय श्री तलाजा श्री संघेन तथान्येपि महानुभावेन सहायकृतः तेषामुपकारो न विस्मरामः । इमां पुस्तिकां पठित्वा यदि कुत्रापि स्खलना दृप्यते तहि संशोधन कृते मां निवेदनीयम् । यो मोक्षार्थी सः मयि प्रसेदुः क्षति क्षमेयुरिति सुज्ञेषु प्रार्थना.॥
लि. चम्पकसागर (सत्यानन्द.)
२०१७ संवत्सरे. शांति: शांति: शांति: ॥
लछु गुरु भूलदेखके, सज्जन लेना सुद्यार; परके अवगुन देखते, नहि कटे संसार.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com