SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 91 34. Soni Tejpal lived at Khambhat. He was one of the richest devotees of Suriji. He had spent Rs. 25,000 at the time of the installation of Anantnath at the hands of Suriji at Khambhat. Tejpal had built a big ' Jinbhavan ' at Khambhat. Rishabhadas says: હી. ૬ "द्रलपन २यु १७३ १२००यु', त्रिविणत अभिराभ; ત્રેવીસમો તીર્થંકર થા, વિજ્યચિંતામણિ નામ હો. ઋષભ તણી તેણે મૂરતિ ભરાવી, અત્યંત મોટી સોય; મુંદરામાં જઈને જુહાર સમક્તિ નિરમળ હોય હો. અનેક બિંબ જેણે જિનનાં ભરાવ્યાં રૂપકકનકમણિ કેરાં ઓશવંશ ઉજવળ જેણે કરી, કરણું તાસ ભલેરા હો. હી. ૭ હી. ૮” This temple exists now. In a cellar of the temple there is a big image of Rishabhadev, and on the wall of the temple is the following inscription : ॥६०॥ श्रीगुरुभ्यो नमः । श्रीविक्रमनृपात् । संवत् १६६१ वरषे वैशाष शुदि ७ सोमे । श्री स्तंभतीर्थनगरवास्तव्य। ऊकेशज्ञातीय । आबूहरागोत्रविभूषण। सौवर्णिक काला सुत सौवर्णिक । बाघा भार्या रजाई । पुत्र सौवर्णिक वछिआ। भार्या सुहासिणि पुत्र सौवर्णिक । तेजपाल भार्या । तेजलदे नाम्न्या। निजपति । सौवर्णिक तेजपालप्रदत्ताज्ञया । प्रभूतद्रव्यव्ययेन सुभूमिगृहश्री जिनप्रासादः कारितः । कारित च तत्र मूलनायकतया । स्थापनकृते । श्रीविजयचिंतामणिपार्श्वनाथबिंब प्रतिष्ठित तं च श्रीमत्तपागच्छाधिराजभट्टारकश्रीआणदविमलसूरिपट्टाल कार।भट्टारकश्रीविजयदानसरि तत्पट्टप्रभावक।सुविहितमाधुजनध्येय। सुग्रहीतनामध्येय । पात । साहश्री अकब्बरप्रदत्तजगद्गुरुविरुदधारक । भट्टारक । श्री हीरविजयसूरि । तत्पट्टोदयशैल । सहस्रपाद । पातसाहश्रीअकब्बरसभासमक्षविजितवादिबृदसमुद्भूतयशःकर्पूरपुरसुरभीकृतदिग्वधूवदनारविंद-भट्टारक श्रीविजयसेनसरिभिः। क्रीडायातसुपर्वराशिरुचिरो यावत्सुवर्णाचलो मेदिन्यां ग्रहम डलं च वियति बद्धन्दुमुख्य लसत् । तावत्पन्नगनाथसेवितपदश्रीपार्श्वनाथप्रभोमूर्तिश्रीकलितोयमत्र जयतु श्रीमज्जिनेन्द्रालयः ॥१॥छः।। This shows that Soni Tejpal belonged to the Oshval caste, and his family-name (गोत्र ) was ' Abuhara. ' This Jina-mandir was built by his wife Tejalde by her husband's orders. The image was Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034964
Book TitleMonk and Monarch
Original Sutra AuthorN/A
AuthorVidyavijay
PublisherDeepchand Banthia
Publication Year1944
Total Pages190
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy