SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ संहिता] GOVERNMENT ORIENTAL LIBRARY, ITSORE 63 'सप्तगानं विलिखितं तिमलार्यस्य सूनुना । छन्दोगश्रीनिवासेन शाण्डिल्यान्वयजेन तु ॥' इति लेखकलिखितं पद्यमेकमन्ते दृश्यते. No. 58 (2478/3). सामसंहितारहस्यगानम् (ऊह्यगानम् ). Sama-sam hitā-rahasya-gānam (Uhya-gānam). Substance-Palm-leaf. | Age of Ms.—Ancient. Size-161 x 13 inches. Condition of Ms.-Tolerably Character-Nagari. ____good. Corrector incorrect-Appears Folios-71. ____to be correct. Lines on a page--6. Complete or incompleteLetters in a line-62. ___Complete. उपक्रमःहरिः ओम् ॥ अभित्वा शूरनोनुमोवा। स्वयोनि । चत्वारि रथ न्तराणि । अभिर(यु)क्तोपदेशै . . . . . .। इदानीं विदि(हितं सानामारण्यानां यथाक्रमम् ॥ अथ रहस्ये प्रकृतिः, रथन्तरे स्तावाद्यमाद्यायां वृत्सर्वत्र रथन्तरे सर्वमाभवति ॥ ओम् ॥ आरभित्वा शूरनानुमोवा। आकादुग्धा इव देनवईशान मस्य जगतः । सुकःवाईशाम् । आघंइशानमाइन्द्रा । सूकीस्थूषाओतवाहा । हापउवा ॥ उपसंहारः_No. 57 कोशवत्. प्रतिपाद्यविषयः No. 41 एतन्मूलभूतसंहिताकोशे द्रष्टव्यः. नायं भागो रहस्यगानग्रन्थान्तर्गतः । अतोऽयं एतच्चिह्न प्रवेशितः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy