SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 52 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Catania गायत्रम्-तकत्सवितुर्वरेणियोम् । भाकार्गो देवस्य धीमाही मो धिषौ यो यो नः प्रचोह्यह्य । हिंकाआप्रे । दाकयो । आची । दी ६, प६, मा २, का॥ प्रतिपाद्यविषयः कोशेऽस्मिन् दृश्यमानस्य गेयागानस्य पूर्वार्चिकमूलकतया No. 43 एतन्मूलभूतसंहिताकोशे द्रष्टव्यः ॥ वक्तव्यविशेषः कोशेऽस्मिन् सामसंहितागानभेदरूपं वेयगानापराह्वयं ग्रामेगेयगानं अरण्येगेयगानं च समयमुपलभ्यते । भारुण्डसाम च ग्रन्थाक्षरमुद्रितारण्यगानकोशान्ते दृश्यमानमत्र न दृश्यते । मुद्रितगानकोशेषु कुष्टादिस्वरसूचका अङ्का दृश्यन्ते । अत्रत्येषु सर्वेष्वेव गानकोशेषु ककारादयो वर्णा एव स्वरचिह्नतया लिखिता दृश्यन्ते । अतस्तेषामत्रोपक्रमोपसंहारग्रन्थभागयोः परिदृश्यमानानां गानाघटकवर्णानां स्वरमात्रसूचकानां शिरसि ( . ) एतच्चिद्रं कृतं वेदितव्यम् ॥ No. 46 (3991). सामसंहितागेयगानम्. Sāma-samhitā-geya-gānam. Substance--Palm-leaf. | Age of Ms.-Old. Size-18x 12 inches. • Condition of Ms. -Appears to Character-Nagari. ____be good. Folios-195. Correct or incorrect- Appears to be correct. Lines on a page--6. Complete or incompleteLetters in a line-56. __Complete. उपक्रम: No. 45 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy