SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, AIYSORE759 वक्तव्यविशेषः No. 671 कोशवत् . No. 674 (497/1). * श्राद्धतिहासोपनिषत् . * Srāddhetihāsopanişat. Substance-Palm-leaf. Age of Ms.--Old. Size-131x11 inches. Condition of Ms.--Good. Character-Nagari. Correct or incorrectFolios-9. Correct. Lines on a page-6. Complete or incompleteLetters in a line-52. Complete. उपक्रमः No. 671 कोशवत्. उपसंहारः मन्त्राश्चैव व्रतानि च नमोनमः। ओं नमो नमः । अन्नेन वाऽथवा येन शाकमूलफलेन वा। तस्मात्सर्वप्रयत्नेन कुर्याच्छ्राद्धं महालयम् ॥ सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गामत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञिये पुच्छं छन्दांस्यङ्गानि धिष्णियाः शफा यजूषि नाम ॥ सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत । वृषादर्वि शतं ब्रह्म तपस्विनामेते हरन्ति वै श्राद्धमष्टावि. शतिः ॥ इति काण्वशाखीयपरिसंहिते इतिहासोपनिषत्समाप्ता ॥ प्रतिपाद्यविषय:___No. 671 कोशवत्. वक्तव्यविशेषः No. 671 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy