SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः,भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 7:23 श्रुतिस्मृत्युदितं कर्म यदाराधनसाधनम् । तद्विधायकमन्त्राणां वृत्तिं वक्ष्ये यथाक्रमम् ॥२॥ यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां बालिशा द्विजाः । तेषां पावित्रयसिद्धयर्थ सन्ध्या सृष्टा स्वयम्भुवा ॥ ३॥ व्यासः उपास्तिः सन्धौ सूर्यस्य निशायां दिवसस्य च । तामेव ताभ्यां तस्मात्तु प्रवदन्ति महर्षयः ॥ ४॥ सूर्यान्तर्गतभगवद्धयानं सन्ध्येत्युक्तं भवति । सन्ध्याधिकारकालः मौञ्जीवन्धनमारभ्य सायंप्रातश्च कालयोः । मध्याहेऽपि च कर्तव्यं यावत्प्राणविमोक्षणम् ॥ प्रातस्सन्ध्यां सनक्षत्रामुपासीत यथाविधि । सावित्री पश्चिमां सन्ध्यामनस्तमितभास्केर ॥ उपसंहारः यत्किश्चिद्दुरितं यच्चान्यत्पापं मयि निष्पन्नमिदं पापजातं तत्कर्तारं माममृतयोनौ मरणरहिते जगत्कारणे सत्ये बाधरहिते ज्योतिषि स्वयम्प्रकाशे जुहोमि प्रक्षिपामि अहमनेन होमेन सर्व भस्मीकरोमी. त्यर्थः । तदर्थमिदमभिमन्त्रितं जलं स्वाहा मदीये वकाग्नौ सुष्ठु हुतमस्तु ॥ इति श्रीरामचन्द्रपरिवाटपादारविन्दपरिचारकश्रीमद्वयासमुनि वरदगोपालकृष्णमठाभिमानिनो नागावधानि[नः] पुत्रेण श्रीमद्रघुनाथतीर्थयतिपतिकृपापात्रेण वेंकटकृष्णाचार्येण कृतम्रक्सन्ध्याभाष्यं सम्पूर्णम् ॥ प्रतिपाद्यविषयः द्वैतमतानुसारेण सप्रमाणोपन्यासं सन्ध्याकालनिर्णयादिपुरस्सरं संध्यानुष्ठानफलप्रकाशनसीहंत च सन्ध्यात्रयान्तर्गतनिखिलमन्त्राणामर्थः सम्यगत्राभिहितो दृश्यते ॥ D.C.M. 46* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy