SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ 698 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेदः Folios--6. Condition of Ms.-Good. Lines on a page—7. Correct or incorrect, Correct. Letters in a line-70. Complete or incompleteAge of Ms.-Old. Incomplete. Subject in brief : This commentary explains the mantras that are recited in Sandyā prayers, according to the Adwaita school of Philosophy. उपक्रमः सन्ध्यावन्दनमत्राणां वेदभाष्यानुसारतः । क्रियते बालबोधार्थ भाष्यं तिर्मलयज्वना ॥ आदौ प्राणायाममन्त्रमाह-ओं भूरिति । भूलोकाद्यभिमानिन्यो देवताः स्तूयन्ते । एता देवता मया कृतमाह्निकमनुजानन्त्वित्यत्र वा तात्पर्यम् । अवतीत्यों ब्रह्म भूः भूलोकाभिमानिनी देवता ओं ब्रह्मैव । अथवा एताः भूलोकाभिमानिनी(न्यो)देवताः सन्ध्यावन्दनादिकं मया कृतं ओं अनुजानन्तु । ओमित्यङ्गीकारे। एवमुत्तरत्र योजनीयम्। ओं तत्सवितुरिति गायत्रीप्रतिपाद्यस्य ब्रह्मत्वविवक्षया आदौ प्रणवोच्चारणम् । सवितुः सर्वप्रेरकस्य देवस्य दीव्यतीति देवः तस्य वरणीयं श्रेष्ठं सर्वैः प्रार्थनीयं तत् भर्गः तेजः धीमहि ध्यायेम । यः सविता परमेश्वरः नः धियः बुद्धिवृत्तीः ताः प्रचोदयात् प्रकर्षण तत्त्वबोधे प्रेरयतु(ति) तस्य भर्गों धीमहीत्यन्वयः ॥ उपसंहारः__ हे पितः धुलोक हे मातः हे पृथिवि 'इयं वै माता असौ पिता द्यौः पिता पृथिवी माता' इति श्रुतेः, वां युवामभिलक्ष्य इह कर्मणि यद्वचनमुपललते(ब्रुवे) ब्रवीमि, हे द्यावापृथिव्यौ इंद मदीयं वचनं सत्यमस्तु । किं तद्वचनमिति तु उच्यते-अवोभिः अस्मदीयरक्षणैः सह देवानां सर्वेषां युवां अवमे रक्षणे भूतं भवन्तं वयमपि भवत्प्रसादात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy