SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. सन्ध्यामम्रान्मनोज्ञान् त्रिसमयविहितान् ऋग्यजुर्वेदिनां च ___ व्याकुर्वे बुद्धिशुद्धथै मम गुरुवरगश्रीहरिप्रीतयेऽलम् ॥ ऋग्भाष्ये सूत्रभाष्ये दशनिगमशिरोदिव्यभाष्येषु गीता भाष्ये तन्त्रादिसारे स्मृतिमुखसुकृतौ भारतार्थप्रकाशे । विक्षिप्तोक्तानुवर्मम स हि न भवेदन्यथाधीजदोषो भाषारीत्युक्षणादेः परिचयरहितस्यागमार्थाभिधातुः॥ अथ सन्ध्योपास्तिः कर्तव्या 'अहरहस्सन्ध्यामुपासीत' इति श्रुतेः । प्रातरुत्थाय सन्ध्यामुपासीतेति भाष्योदाहृतश्रुतेश्च ॥ सन्ध्याहीनोऽशुचिनित्यमनर्हस्सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ नानुतिष्ठति यः पूर्वामुपास्ते न च पश्चिमाम् । स शूद्रवद्वहिष्कार्यः सर्वस्माद्दिजकर्मणः ॥ उपसंहारः आ सत्येनेति शाखान्तरपाठः। आ सम्यक् सत्येन श्रीहरिणा कार्योन्मुखीकृतेन रजसा रजोगुणेनेत्यर्थः, ऋतं यथार्थज्ञानं, सत्यं तत्पूर्विका कृतिरित्युक्तेः यथार्थज्ञानपूर्वकं कर्म सत्यमित्युच्यते ॥ ॥ इति सन्ध्याभाष्यं सम्पूर्णम् ॥ प्रतिपाद्यविषयः __ अत्र सन्ध्याकालनिर्णयपूर्वकं तदीयसंकल्पवाक्यस्य सन्ध्याशब्दस्य चार्थमुपवर्ण्य सन्ध्येतिकर्तव्यताप्रमाणोपन्यसनपूर्वकं ऋग्यजुर्वेदिसन्ध्यात्रयविनियुक्तमन्त्राणामर्थ उपवर्णितो दृश्यते ॥ वक्तव्यविशेषः__ एतन्निर्माता द्वैतमतीय इत्येतद्ग्रन्थपरिशीलनादवगम्यते । अमु. द्रितं चैतत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy