SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ HIECI) GOVERNWEST ORIENTAL LIBRARY, MYSORE 41 Folios--200. Condition of Ms.-. Much Lines on a page-6. ___decayed and injured. Correct or incorrect-Correct. Letters in a line-126. Complete or incomplete-InAge of Ms.---Old. _complete. उपक्रमः___ इति दश वितानान् (दशावदानानि) हुत्वा वाराहान् (न्वारोहान् ) जुहोति नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदने धारयमाणो नमो रुद्रेभ्यो येऽन्तरिक्षे . . . . उपसंहारः___कल्पः-ये ते पन्धानः सवितरित्यध्वर्युर्यजमनं वाचयति। पाठस्तुये ते पन्थानः सवितः पूर्व्यासोऽरेणवो वितता अन्तरिक्षे। तेभिर्नो अद्य पथिभिः . . . . . . पूर्व्यासः पूर्वसिद्धा अन्तरिक्षे वितता विस्तृता अरेणवो धूलिरहिता ये मार्गाः सन्ति । सुगेभिः सुष्ठ गन्तुं शक्यः तेभिः ते . . . . प्रतिपाद्यविषयः-- अत्र अग्निचित्यङ्गमन्त्राणां सोमयागाद्युपयोगिमन्त्राणां च तत्रतत्र कल्पसूत्रविनियोगप्रदर्शनपूर्वकं संभवन्मीमांसाधिकरणसंचारपूर्वकं च साधु पदवाक्यार्थावुपवयेते ॥ वक्तव्यविशेषः कोशेऽस्मिन् सायणार्यभाष्यं चतुर्थकाण्डीयपञ्चमप्रश्नप्रभृति सप्तमकाण्डे पञ्चमप्रश्ने समग्रप्रायचतुर्विंशानुवाकान्तं दृश्यते ॥ ___No. 39 (A 175). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) वेदार्थप्रकाशाख्यम्. Taittirīya-samhitā-bhāṇyam, styled Vedārthaprakāśa Author--Sāyaṇa. • | Size-13 x 8 inches. Substance-Paper. | Character-Kanarese. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy