SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ 640 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ag: उपसंहारः बृहत्साम क्षत्रभृवृद्धवृष्णि तृष्ठभोजः शुभतमुग्रवीरम् । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ॥ रात्रिसूक्तं जपेन्नित्यं तत्काल उपपद्यते ॥ ___॥ रात्रिसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः___अग्निसर्पभूतप्रेतादिभयनिवारणार्थ राज्याभमानिनी देवताऽत्र प्रा र्थ्यते ॥ वक्तव्यविशेषः ___ अष्टमाष्टकस्थसप्तमाध्यायगतचतुर्दशपञ्चदशवर्गयोदृश्यत इदं, मुद्रितं च ॥ No. 582 (1299/28). रामपट्टाभिषेकसूक्तानि. Rāmapattā bhişeka Sūktāni. Substance-Palm-leaf. | Age of Ms.-Old. Size-148x1 inches. Condition of Ms.-Good. Character-Nāgarī. Correct or incorrect-Not Folios-73-78. so very correct. Lines on a page--6. Complete or incompleteLetters in a line-60. Incomplete. उपक्रमः___ आदौ पञ्चामृतस्नानं । फलोदकमानं । हिरण्योदकस्नानं । रत्नोदकस्नानं । पुरुषसूक्तम्-सहस्रशीर्षा पुरुषः-साध्यास्सन्ति देवाः । वर्ग २॥ श्रीसूक्तं-हिरण्यवर्णी-ऋक् १५॥ भूसूक्तम्-स्योना पृथिवि भव-ऋक् १॥ बलित्था पर्वतानां वर्ग १॥ मेदिनी देवी वसुन्धरा-नारायणि नमोऽस्तु ते। अब्लिङ्गसूक्तम्-आपोहिष्ठा मयोभुवःऋक् ९ ॥ वर्ग १ ॥ विष्णुसूक्तं-अतो देवा अवन्तु नः-वर्ग १॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy