SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 598. DESCRIPTIVE. CATALOGUE OF SANSKRIT MSS. cài: उपक्रमः घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुर्घ सुपेशंसा। द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ उपसंहारः-- ऊजै नो द्योश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ॥ संरराणे रोदसी विश्वशम्भुवा सनि वाजं रयिमस्मै समिन्वताम् ॥ ॥ घृतसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः बृहस्पतिसवे विनियुक्तेऽस्मिन् सूक्ते द्यावापृथिव्योः प्रशंसनपूर्वकमिष्टाशंसनं क्रियते ॥ वक्तव्यविशेष: पश्चमाएकस्थप्रथमाध्यायगतचतुर्दशवर्गे दृश्यत इदं सूक्तं मुद्रितं च । घृतपदादिकत्वादिदं घृतसूक्तमिति व्यपदिश्यते । भाष्यकृता चात्रत्यघृतपदस्योदकार्थत्वं भाषितम् ॥ No. 548 (2349/9). दुर्गासूक्तम् . Durgāsūktam. Substance-Palm-leaf. | Character-Grantha. Size-111 x 13 inches. | Folios-80. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy