SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 596 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [àq: उपसंहारः अतस्तदेव तेजः अस्माकं श्रेयस्करेषु नित्यनैमित्तिककर्मसु बुद्धि परम्परामिति प्रचोदयात् प्रेरयतु इति मन्त्रार्थः ॥ एषा व्याख्या तु गायत्र्याः सर्वपापप्रणाशिनी। विज्ञातव्या प्रयत्नेन द्विजैः सर्वशुभेप्सुभिः ॥ ॥ इति गायत्रीव्याख्यानं सम्पूर्णम् ॥ प्रतिपाद्यविषयः अत्र गायत्रीमन्त्रस्य विवरणं नातिविस्तृतं नातिसंग्रहं च दृश्यते ॥ वक्तव्यविशेषः___ आदौ विद्यारण्यस्वाम्युवाच' इति लेखदर्शनात् इदं विद्यारण्य. प्रणीतमिति निर्दिश्यते । स च सायणाग्रज इत्यत्र प्रमाणमन्वेषणीयम् । इदममुद्रितं समग्रं च ॥ No. 546 (1299/29). ग्रहयज्ञमन्त्राः . Graba Yajña Mantras. Substance-Palm-leaf. Age of Ms.--Old. Size-148X1 inches. Condition of Ms.--Good. Character---Nagari. Correct or incorrect, Folios-78-84. Correct. Lines on a page-6. Complete or incomplete--- Letters in a line-63. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy