SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, JITSORE 581 प्रसुग्मन्ता प्रकर्षण सुष्ठ च गन्तारः धियसानस्य ध्यायमानस्य सक्षणि समाने क्षणे ध्यानानन्तरमेव वरेभिः वरैः श्रेष्ठैः पथिभिः वरान् वरयि. तव्यान् कन्यायाः पित्रादीन् अभि प्रति सुप्रसीदत सुष्ठ प्रकर्षेण गच्छत । हे सुहृदः इन्द्रः अस्माकं इन्द्र उभयं मम च कन्यायाश्चेति आवयोयुंग इन्द्रो जुजोषति सेवते तस्याप्यनुमतमित्यर्थः । तस्मात् यत्सौम्यस्यान्धसः द्वितीयाथै षष्ठी सोऽस्माकमन्नं दास्यमानं आवाभ्यां बुबोधति ॥ अनुक्षरा ऋजवस्सन्तु पन्था येभिस्सखायो यन्ति नो वरेयम् । समयमा सम्भगो नो निनीयात्सञ्जास्पत्य सुयममस्तु देवाः ॥ उपसंहार: कुमार्या अभिमन्त्रणम् सर्वस्मादात्मनस्सम्भूताऽसि सा जीव शरदश्शतम् ॥ सर्वस्मादात्मनः अङ्गादङ्गादित्यर्थः ॥ शेषं सुगमम् । उत्तरैः कुमारं प्राशयेदनप्राशनेभूरपां त्वौषर्धानारसं प्राशयामि शिवास्त आप ओषधयः सन्त्व नमीवास्त आप ओषधयः सन्त्वसौ, भुवोऽपा स्वरपां भूर्भुवस्स्वरपां त्वौषधीनारसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनीवास्त आप ओषधयः सन्त्वसौ ॥ व्याहृतय उच्चारणमात्रेणोपकारकाः, अपामोषधीनारसं प्राशयामि, ता आप ओषधयश्च शिवास्सन्तु, अनमीवा अरोगाश्च आरोग्यहेतवश्च सन्तु। असौ यज्ञशर्मन् । उत्तरत्र व्याहृतिमात्रं भिद्यते । अन्यत्समानम् । उष्णेन वायवुदकेनेत्येष गतः । गृहनिर्माणे पालाशनोदूहतिप्रतिपाद्यविषयः___No. 522 कोशवत्. वक्तविशेषः मुद्रितादस्य वैलक्षण्यं तत्र तत्र पाठभेदाज् ज्ञायते । अस्मिन् कोशे द्वितीयप्रश्नगतचतुर्दशखण्डसमाप्तिपर्यन्तमिदं भाष्यं समुपलभ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy