SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 31 संहिता ] GOVERNMENT ORIENTAL LIBRARY, MYSORE वैश्वदेवम् । प्रजननं – सर्वासां प्रजानां जन्महेतुः । वक्ष्यति च ' अग्निष्टो मेन वै प्रजापतिः प्रजा असृजत ' इति । ज्योतिः - अग्निष्टोमः । ज्योतिष्टुं चास्येदानीं प्रतिपादयति - अग्निरिति । देवानां मध्ये अग्निज्योतिद्यतमानो भवति ॥ 1 उपसंहारः— योगश्च क्षेमश्चास्मिन राष्ट्रे कल्पतां सम्पद्यताम् | अलब्धलाभो योगः । लब्धस्य परिपालनं क्षेमः ॥ इति श्रीभट्टभास्कराचार्यविरचिते यजुर्वेदभाष्ये सप्तमे काण्डे पञ्चमे प्रश्न अष्टादशोऽनुवाकः ॥ प्रतिपाद्यविषयः अत्र अग्निष्टोमातिरात्र षड्रात्र विंशतिरात्रादिसत्रविधिप्रदर्शनपरस्य कृष्णयजुश्शार्खायिस्य सप्तमकाण्डीयसौमिकब्राह्मणवेदभागस्य सशब्दव्युत्पादनं सस्वरप्रक्रियाप्रदर्शनं च पदार्थवाक्यार्थों प्रतिपाद्येते ॥ वक्तव्यविशेष: No. 25 कोशोत्तरभागोऽयम् । कोशेऽस्मिन् प्रथमप्रश्नप्रभृति पञ्चमे प्रश्न अष्टादशानुवाकान्तस्य सप्तमकाण्डभागस्य भहभास्करीयं भाष्यं दृश्यते ॥ - No. 30 (3277). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम्. Taittiriya-samhita-bhāsyam, styled Jñānayajña. Letters in a line-48. Author— Bhatta-Bhāskara Miśra. Substance-Palm-leaf. Size-14 x 14 inches. Character — Grantha. Folios-29. Lines on a page-10. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms. – Seems to be old. Condition of Ms.-The leaves being worm-eaten here and there, a great number of letters are missing. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy