SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ HÉEST GOVERNMENT ORIENTAL LIBRARY, MYSORE 29 उपक्रमः अथाध्वरस्य ब्राह्मणं सौम्यं काण्डमारभ्यते-तत्र प्राचीनवंशं करोतीति विधिः । गुण (देवयजन) विधिरयम्, न गुणमात्रमेव]प्राचीन: प्रागायतः पृष्ठवंशोऽस्मिन्निति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रागञ्चतीति ऋत्विगादिना किनि अच इति भ (भस्याकारस्य) लोपः ॥ उपसंहार: मधु वा इत्यादि। गतम् । महीयां पूजाम् । महीया कण्ड्डादियगन्तः । ततः 'अप्रत्ययात्' इत्यकारप्रत्ययः ॥ इति भभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये सप्तमे काण्डे पञ्चमप्रश्ने दशमोऽनुवाकः ॥ अथाश्वमेधे नक्तंहोमाः पृथिव्यै स्वाहेत्यादयो निगदसिद्धाः ॥ प्रतिपाद्यविषयः षष्ठसप्तमकाण्डयो: सौमिकब्राह्मणभागस्य तत्तत्प्रश्नानुवाकादीनां संगतिनिरूपणपूर्वकं सवैयाकरणप्रक्रियाप्रदर्शनं च पदार्थवाक्यार्थों निरूप्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् भभास्करीयभाष्यं षष्ठकाण्डप्रभृति सप्तमे दशमानुवाकान्तं दृश्यते ॥ No. 28 (673). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम्. Taittiriya-samhitā-bbāsyam, styled Jñānayajña. Author-Bhatta-Baskara- | Lines on a page-14. ___Misra. Letters in a line-92. Substance-Palm-leaf. Age of Ms. — Appears to be Size-187 x 24 inches. ___ancient. Character— Telugu. Condition of Ms.--Injured in Folios -61. parts. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy