SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 546 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [5: उपसंहारः चतुर्मुखमीशानं पञ्चमुख ? यो वा ईशस्तमीशानमाविवेश तपालं? कालमाचक्षते रजसो व्यापारस्तमसो नाशनं सत्त्वस्य पालकं कालमाचक्षत इति ॥ _ सौरकायणोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः __ अत्र प्रकृतेत्रिगुणात्मकत्वकथनपूर्वकं तदनुप्रविष्ठेन अधिगतब्रह्मविष्ण्वीशानरूपेणं नारायणेन तत्तद्रुणानुरूपसृष्टिस्थितिलयरूपं कार्यत्रितयं क्रियत इति संगृह्य कथ्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रा दृश्यते, अमुद्रिता च ॥ No. 499 (B 512/1). स्कन्दोपनिषत् . Skandopanişat. Substance-Paper. Age of Ms.-Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Correct or incorrect-CorFolios--2. rect. Lines on a page-13. Complete or incompleteLetters in a line-16. Complete. उपक्रमः सह नाववत्विति शान्तिः ॥ अच्युतोऽस्मि महादेव तव कारुण्यलेशतः । विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् ॥ न निजं निजवद्भाति अन्तःकरणजृम्भणात् । अन्तःकरणनाशेन संविन्मात्रस्थितो हरिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy