SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 523 उपसंहारः-- स्वानुभूतिरसावेशाद्दश्यशब्द उपेक्षितुः (शब्दानपेक्षितः) । निर्विकल्पसमाधिस्स्यात् निर्वातस्थितदीपवत् । हृदि वा बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि । समाधिराद्य (दृक्)सन्मात्रान्नाना)मरूपपृथक्कृतिः ॥ स्तब्ध(ब्धी)भावो रसास्वादो(दात् )कुलीयः(तृतीयः)पूर्ववन्मतः एतैस्समाधिभिष्षभिः नयेत् कालं निरन्तरम् ॥ देहाभिमाने गाळते विज्ञाते परमात्मनि । यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ मयि जीवत्वमीशत्वं कल्पितं वस्तुतो न हि । इति यस्तु विजानाति स मुक्तो नात्र संशयः॥ ॥ इत्युपनिषत् । सरस्वतीरहस्योपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः___अत्र सरस्वदेवताकमबदशकस्य ऋषिच्छन्दोदेवतादिकथनपूर्वकं सारस्वतश्लोकदशकं निर्दिश्य मायासाक्षिसमाध्यादिस्वरूपादिविवेचन. पूर्वकं ब्रह्मदर्शनमाहात्म्यफलं चाश्वलायनेन ऋषिभ्योऽनुवर्णितं दृश्यते ॥ वक्तविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रोपलभ्यते, कृष्णयजुश्शाखान्तगतेति मुद्रिता च ॥ No. 478 (C 1512/1). सरस्वतीरहस्योपनिषत् . Saraswatīrahasyopanișat. Substance-Paper. Character-Andhra. Size--103x43 inches. | Folios-3. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy