SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 610 DESCRIPTIVE CATALOGUE OF SANSKRIT MSs: [वेदःवक्तव्यविशेषः कोशेऽस्मिन्नाद्यन्तयोः कृष्णयजुश्शाखीयशान्तिमन्त्रो लिखितः ।। No. 465 (114). शिवतत्त्वोपनिषत् (दक्षिणामूर्युपनिषत् ). Śivatattiropanisat. Substance ---Palm-leaf. Letters in a line-65. Size-17X1} inches. Age of Ms.-Old. Character - Nāgarī. Condition of Ms.-Good. Folios-40-41. Corrector incorrect-Correct. Complete or incompleteLines on a page--6. ___Complete. उपक्रमः दक्षिणामूर्तये नमः । ब्रह्मावर्ते महभाण्डीरवटाले महासत्राय समेता महर्षयश्शौनकादयस्ते समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरजीविनमुपेत्य पप्रच्छुः । केन त्वं चिरंजीवनि(सि) केन वा आनन्दमनुभवसीति । परमरहस्यशिवतत्त्वज्ञानेनेति होवाच । किं तत् परमरहस्य शिवतत्त्वज्ञानम् । तत्र को देवः । के मन्त्राः । का निष्ठा । किं तत्त्वज्ञानसाधनम् । कः परिकरः । को बलः(लिः)। काकालः । किं जा(स्था)नम् । स होवाच ॥ उपसंहारः सर्गादिकाले भगवान् विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य ॥ तुतोष चित्त वाञ्छितार्थान् स लब्ध्वा . . . . सोऽस्योपासको भवति ॥ ___य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति । स कैवल्यमनुभवति स कैवल्यमनुभवति ॥ ॥ इत्याथर्वणवेदे कावषेयशाखायां परमरहस्यशिवतत्वोपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy