SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 446 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः Substance-Palm-leaf. Size - 18 x 12 inches. Character——Nāgari. Folios--19-20. Lines on a page-10. No. 410 (1958/6) मुण्डकोपनिषत्. Mundakopanisat. — हरिः ओम् । ब्रह्मा देवानां प्रथमस्संबभूव विश्वस्यः कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथवीय ज्येष्ठपुत्राय प्राह । अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह । भारद्वाजोऽङ्गिरसे परावराम् । शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः प्रपच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ प्रतिपाद्यविषयः [ वेद: Letters in a line-90. Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect — Correct. Complete or incompleteComplete. उपसंहारः स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति । नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानम् । गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । तदेतदृचाऽभ्युक्तम् क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ तदेतत्सत्यं ऋषिरङ्गिराः पुरोवाच । नैतदचीर्णव्रतोऽधीते । नमः परमर्षिभ्यो नमः परमर्षिभ्यः ॥ ॥ इति मुण्डकोपनिषत् समाप्ता ॥ अथर्वशाखान्तर्गतायां प्रत्येकं खण्डद्वितययुतमुण्डकाव्यप्रकरणब्रह्मविद्योपदेशपरम्परा प्रदर्शनपूर्वकं त्रितयविभक्तायामस्यामुपनिषदि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy