SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, MYSORE 433 Lines on a page-14. Letters in a line-116. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incoinplete--- Complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ अथ परमतत्त्वरहस्यं जिज्ञासुः परमष्ठी देवमानेन सहस्रं संवत्सरं तपश्चचार । सहस्रवर्षावतीता(वर्षेऽतीतेत्युअतीव्रतपसा प्रसन्नं भगवन्तं महाविष्णुं ब्रह्मा परिपृच्छति । भगवन् परमतत्त्वरहस्यं मे बेहोति, परमतत्त्ववक्ता त्वमेव नान्यः कश्चिदस्ति । तत्कथमिति तदेवोच्यते । प्रथमः खण्डः ।। त्यमेव सर्वज्ञः । त्वमेव सर्वशक्तिः । त्वमेव सर्वाधारः । त्वमेव सर्वस्वरूपः । त्वमेव सर्वश्वरः । * त्वमेव सर्वरः । त्वमेव सर्वप्रवर्तकः । त्वमेव सर्वपालकः । त्वमेव सर्वनिवर्तकः । त्वमेव सदसदात्मकः । त्वमेव सदसद्विलक्षकः । त्वमेवान्तर्वहिापकः। त्वमेवातिसूक्ष्मतरः । त्वमेवातिमहतो महीयान् ॥ उपसंहारः सोऽद्वैतपरमानन्दलक्षणं परब्रह्म भवति । इदं परमतत्त्वरहस्यं न वाच्यं गुरुभाक्तविहीनाय । न चाशुश्रूषवे वाच्यं, न तपोविहीनाय नास्तिकाय, न दाम्भिकाय मद्भक्तिविहीनाय मात्सर्याय कितव न वाच्यं (मात्सर्याङ्किततनवे न वाच्यं)। न वाच्यं मदसूयापराय कृतघ्नाय । य इदं परमरहस्यं मद्भक्तेष्वभिधास्यति । मद्भक्तिनिष्ठो भूत्वा मामेव प्राप्स्यति । आवयोर्य इमं संवादमध्येष्यति स नरो ब्रह्मनिष्ठो भवति । श्रद्धावाननसूयश्च शृणुयात् पठति वा य इमं संवादमावयोः स पुरुषो मत्सायुज्यमेति । ततो महाविष्णुस्तिरोदधे । ततो ब्रह्मा स्वस्थान जगाम । इत्युपनिषत् ॥ इत्यथर्वणमहानाराय गोपनिषदि परमसायुज्यमुक्तिस्वरूपं नाम अष्टमोऽध्यायः ॥ उत्तरखण्डः समाप्तः॥ ॥ महानारायणोपनिषत्समाप्ता ॥ - - - - * इदं वाक्यं कोशान्तरे न दृश्यत.. D.C.I. 28 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy