SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE 423 वक्तव्यविशेषः No. 386 कोशवत् No. 389 (3621/4). भिक्षुकोपनिषत् . Bhikṣukopanişat. Substance-Palm-leaf. Age of Ms.-Old. Size-91x1} inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrect-InFolios--6-7. correct. Lines on a page--8. Complete or incompleteLetters in a line--36. Complete. उपक्रम: __अथ 'भिक्षुकमोक्षाधिकारिणां कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः । तत्र कुटीचका गौतमभरद्वाजयाज्ञवल्क्यवसिष्ठप्रभृ. तयः अष्टौ ग्रासान् चरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ बहूदकानां दण्डं कमण्डलु सशिखं यज्ञोपवीतं काषायवस्त्रं धारिणो ब्रह्मर्षिगृहेषु मधुमांस वर्जयित्वा अष्टौ ग्रासान् भैक्षाचरणं कृत्वा मोक्षमेव प्रार्थयन्ते ॥ उपसंहारः अत्मनिष्ठ(ष्ठाः)प्राणसन्धारणार्थ यथोक्तकाले विमुक्त भैक्षमाचरन्तः शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशाला नदी - पुलिनगिरिगह्वरकन्दरनिर्झरस्थाण्डिलेषु तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नाः शुद्धमानसाः परमहंसा चा(च)रणेन संन्यासेन देहत्यागं करोति (कुर्वन्ति) स(ते) परमहंसो(सा) नामेति ॥ ॥ इति भिक्षुकोपनिषत् समाप्ता ॥ भिक्षूणां मोक्षार्थिनां. 2 कुटीचका नाम. 3 बहुदका नाम इति पाठान्तरम् . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy