SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARI, IISORE 405 No. 371 (1958/11). बृहदारण्यकोपनिषत् Bșhadāraṇyakopanișat. Substance - Palm-leaf. i Age of Ms.- Aucient. Size-18 x 1 inches. Condition of Ms.--Good. Character-Nagari. Correct or incorrect-Not so Folios-50-75. very correct. Lines on a page-10. Complete or incomplete--- Letters in a line-90. Complete. उपक्रमः __ हारेः ओम् ॥ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्व अवान्तरदिशः पर्शव ऋतवोऽ. ङ्गानि मासाश्चाधिमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि ॥ उपसंहारः समानमा सांजीवीपुत्रात्सांजीवीपुत्रो मण्डूकायनर्माण्डूकायनिः मा ण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेाहित्थिामकक्षायणाद्वामक. क्षायणः शाण्डिाल्याच्छाण्डिल्यो वात्स्याद्वात्त्स्यः कुश्रेः कुधियज्ञवचसो राजस्तम्बायनाद्यक्षवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषयः प्रजापतेः प्रजापतिब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ यो ह वै चतुर्दश । श्वेतकेतुर्ह वा आरुणेयः षोडश । स यः कामयेत त्रयोदश । एषां वै भूतानामष्टाविंशतिः । अथ वंशश्चतस्रः । पञ्चब्राह्मणेषु पञ्चसप्ततिः ॥ ॥ इति बृहदारण्यकोपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy