SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 402 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. ( ... Lines on a page-15. Letters in a line-22. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incomplete Complete. उपक्रमः ओं, भद्रं कर्णोभिरिति शान्तिः । अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुण्डः पप्रच्छ । कथं रुद्राक्षोत्पत्तिः । तद्धारणात् किं फलमिति । तं होवाच भगवान् कालाग्निरुद्रः। त्रिपुरवधाय पुरोन्मीलताक्षोऽहम् । तेभ्यो जलबिन्दवो भूमौ पतिताः। ते रुद्राक्षा जाताः सर्वानुग्रहार्थाय । तेषा नामोच्चारणमात्रेण दशगोप्रदानफलं भवति । दर्शनस्पर्शनाभ्यां द्विगुणं त्रिगुणं फलं भवति । अत ऊर्ध्वं वक्तुं न शक्नोमि ॥ उपसंहारः कालाग्निरुद्रः प्रोवाच-योगज्ञानानां शिव एको ध्येयः शिवङ्करः सर्व मन्यत्परित्यज्य, एनामधीत्य ब्राह्मणो वा क्षत्रियो वा गर्भवासान्मुच्यत इत्यों सत्यम् । अथ कालाग्निरुद्रः प्रोवाच-सकृत् जप्ता शुचिः पूतः कर्मण्यो भवति । द्वितीयं जम्मा गाणपत्यमवाप्नोति । तृतीयं जना देव. मेवानुप्रविशतीत्यों सत्यमित्यों सत्यम् । ओ भद्रं कर्णेभिरिति शान्तिः । ॥ इति बृहजाबालोपनिषदि उत्तरतापनीयोपनिषत् सामाप्ता ॥ प्रतिपाद्यविषयः-- भुसुण्डकालाग्निरुद्रप्रश्नोत्तरात्मिकायामस्यामुपनिषदि रुद्राक्षोत्पत्तितद्भदतद्धारणतन्माहात्म्यादिकं सप्रपञ्वं प्रतिपाद्य एतदुपनिषत्पाठफलं चान्ते सप्रपञ्चमभिहितं दृश्यते ॥ वक्तव्यविशेषः- . कोशेऽस्मिन् इयमुपनिषत् बृहज्जाबालोत्तरतापनीयनाम्ना लिखिता समग्रा दृश्यते । इयमेवोपनिषत् अथर्वशाखीयतया रुद्राक्षजाबालोपनिष. नाम्ना मुद्रिता दृश्यते । मुद्रितोपनिषदि एतदुपनिषत्पाठफलप्रदर्शनपरभागे एतल्लिखितापेक्षया पाठवलक्षण्यादिकं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy