SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 360 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 329 (2367/ 2). नारायणोपनिषत्. Nārāyaṇopaniṣat. Substance-Palm-leaf. Size—9 × 11⁄2 inches. Character — Grantha. Folios-5-6. Lines on a page—11. Letters in a line-32. उपक्रमः [ वेदः Age of Ms.--Old. Condition of Ms. - Good. Correct or incorrect —— Correct. Complete or incompleteComplete. ओम् । अथ पुरुषो ह वै नारायणोऽकामयत । प्रजास्सृजेयेति । नारायणात् प्राणो जायते । मनस्सर्वेन्द्रियाणि च । खं वायुज्योंतिरापः पृत्यिवी विश्वस्य धारिणी । नारायणाद्ब्रह्मा जायते । नारायणाद्रुद्रो जायते ॥ उपसंहारः— माध्यंदिनमादित्याभिमुखोऽधीयानः पञ्चमहापातको पपात च्यते । सर्ववेदपारायणपुण्यं लभते । नारायणसायुज्यमाप्नोति नारायण सायुज्यमाप्रोति य एवं वेदेत्युपनिषत् ॥ ॥ श्रीमन्नारायणोपनिषत् समाप्ता ॥ .. प्रतिपाद्यविषयः अत्र भगवतो नारायणस्य संकल्पात्प्राणेन्द्रिय भूतानामुत्पत्तिः, तस्मादेव ब्रह्मरुद्रेन्द्रादीनां स्वस्वकार्येषु प्रवृत्त्यादिकं च ऋग्वेदशिरोधीतमभहितम्, तथा यजुर्वेदशिरोधीतं नारायणस्य ब्रह्मशिवाद्यन्तर्यामित्वजगद्वयातयादिकं, सामवेदशिरोधीतं नारायाणाक्षरमन्त्रस्वरूपतदध्ययनफलादिकं, अधर्वशिरोधीतं प्रणवोपासनाष्टाक्षर मन्त्रोपासनाभ्यां दिव्यलोकगमनादिकं चाभिहितं दृश्यते । तथाऽन्ते एतदुपनिषदध्ययनपलं च प्रतिपाद्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy