SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] . GOVERNMENT ORIENTAL LIBRARY, MYSORE 353 वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः स चानन्त्याय कल्पते ॥ उपसंहारः स्वदेहमराणं कृत्वा प्राणपश्चोत्तराराणम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ यथैवोत्पलनाळेन तोयमाकर्षयेन्नरः । तथैवाकर्षयेद्वायुं योगी योगपदे स्थितः ॥ अर्धमात्राजुं कृत्वा कोशभूतं तु पङ्कजम् । कर्षयेन्नाळमार्गेण ध्रुवोर्मध्ये लयं नयेत् ॥ भ्रुवोर्मध्ये ललाटस्तु नासिकायां तु मूलतः । जानीयादमृतस्नानं (स्थान) तद्ब्रह्मायतनं महत् ॥ इति ॥ ॥ इत्याथर्वाणके ध्यानबिन्दूपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः-- अत्र प्रणवोपासनाप्रकारं निरूप्य प्राणायामक्रम प्रदर्य रेचकपूरककुम्भकानां देवतानिरूपणपूर्वकं ध्येयविवरणं कृत्वा ध्यानस्थानं च निरूप्य तत्फलं च कथितं दृश्यते ॥ वक्तव्यविशेषः प्रणवगताकारादीनां वर्णादिप्रतिपादन परा ग्रन्थाः, तथा योगासनादीनां प्रतिपादपराश्च ग्रन्था बहवो मुद्रितकोशे परिदृश्यमाना अत्र कोशे न दृश्यन्ते ॥ No. 324 (3581/29). ध्यानबिन्दूपनिषत्. . Dhyānabindipanisat. Substance--Palm-leaf. I Character-Andhra. Size-20X21 inches. Folios—34. D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy